Śrīkoṣa

Brahma Sūtras (Adhyāya 3)

By Śrī Bādarāyaṇa Vyāsa

Composed in Dvāpara Yuga

4 chapters55 verses

Filter Content

Display Mode

Pāda 1

Adhikaraṇa 3.1.1 तदन्तरप्रतिपत्त्यधिकरणम्
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥3.1.1॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥3.1.2॥
प्राणगतेश्च ॥3.1.3॥
अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात् ॥3.1.4॥
प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः॥3.1.5॥
अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः॥3.1.6॥
भाक्तं वाऽनात्मवित्त्वात्; तथाहि दर्शयति॥3.1.7॥
View Verse
Adhikaraṇa 3.1.2 कृतात्ययाधिकरणम्
कृतात्ययेऽनुशयवान् द्दष्टस्मृतिभ्यां यथेतमनेवं च॥3.1.8॥
चरणादिति चेन्न, तदुपलक्षणार्थेति कार्ष्णाजिनिः॥3.1.9॥
आनर्थक्यमिति चेन्न, तदपेक्षत्वात्॥3.1.10॥
सुकृतदुष्कृते एवेति तु बादरिः॥3.1.11॥
View Verse
Adhikaraṇa 3.1.3 अनिष्टदिकार्याधिकरणम्
अनिष्टादिकारिणामपि च श्रुतम्॥3.1.12॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ, तद्गतिदर्शनात्॥3.1.13॥
स्मरन्ति च॥3.1.14॥
अपि सप्त॥3.1.15॥
तत्रापि तद्व्यापारादविरोधः॥3.1.16॥
विद्याकर्मणोरिति तु प्रकृतत्वात्॥3.1.17॥
न तृतीये, तथोपलब्धेः॥3.1.18॥
स्मर्यतेऽपि च लोके॥3.1.19॥
दर्शनाच्च॥3.1.20॥
तृतीयशब्दावरोधः संशोकजस्य॥3.1.21॥
View Verse
Adhikaraṇa 3.1.4 तत्स्वाभाव्यापत्त्यधिकरणम्
तत्स्वाभाव्यापत्तिरुपपत्तेः॥3.1.22॥
View Verse
Adhikaraṇa 3.1.5 नातिचिराधिकरणम्
नातिचिरेण विशेषात्॥3.1.23॥
View Verse
Adhikaraṇa 3.1.6 अन्याधिष्ठताधिकरणम्
अन्याधिष्ठिते पूर्ववदभिलापात्॥3.1.24॥
अशुद्धमिति चेन्न, शब्दात्॥3.1.25॥
रेतःसिग्योगोऽथ ॥3.1.26॥
योनेः शरीरम्॥3.1.27॥
View Verse