Śrīkoṣa
Chapter 4

Verse 4.41

Adhikaraṇa 3.4.1 पुरुषार्थाधिकरणम्
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥3.4.1॥
शेषात्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः॥3.4.2॥
आचारदर्शनात्॥3.4.3॥
तच्छ्रुतेः॥3.4.4॥
समन्वारम्भणात्॥3.4.5॥
तद्वतो विधानात्॥3.4.6॥
नियमाच्च॥3.4.7॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥3.4.8॥
तुल्यं तु दर्शनम्॥3.4.9॥
असार्वत्रिकी॥3.4.10॥
विभागः शतवत्॥3.4.11॥
अध्ययनमात्रवतः॥3.4.12॥
नाविशेषात्॥3.4.13॥
स्तुतयोऽनुमतिर्वा॥3.4.14॥
फामकारेण चैके॥3.4.15॥
उपमर्दं च॥3.4.16॥
ऊर्ध्वरेतः सु च शब्दे हि॥3.4.17॥
परामर्शं जैमिनिरचोदनाचापवदति हि॥3.4.18॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः॥3.4.19॥
विधिर्वा धारणवत्॥3.4.20॥

Commentaries